Original

भाण्डीपुष्पनिकाशेन तपनीयनिभेन च ।अनुलिप्तः परार्ध्येन चन्दनेन सुगन्धिना ॥ २१ ॥

Segmented

भाण्डी-पुष्प-निकाशेन तपनीय-निभेन च अनुलिप्तः परार्ध्येन चन्दनेन सुगन्धिना

Analysis

Word Lemma Parse
भाण्डी भाण्डी pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
निकाशेन निकाश pos=n,g=m,c=3,n=s
तपनीय तपनीय pos=n,comp=y
निभेन निभ pos=a,g=m,c=3,n=s
pos=i
अनुलिप्तः अनुलिप् pos=va,g=m,c=1,n=s,f=part
परार्ध्येन परार्ध्य pos=a,g=n,c=3,n=s
चन्दनेन चन्दन pos=n,g=n,c=3,n=s
सुगन्धिना सुगन्धि pos=a,g=n,c=3,n=s