Original

अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृपः ।धार्तराष्ट्रो महाराज विबभौ स महेन्द्रवत् ॥ २० ॥

Segmented

अङ्गदी बद्ध-मुकुटः हस्त-आभरणवत् नृपः धार्तराष्ट्रो महा-राज विबभौ स महा-इन्द्र-वत्

Analysis

Word Lemma Parse
अङ्गदी अङ्गदिन् pos=a,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
मुकुटः मुकुट pos=n,g=m,c=1,n=s
हस्त हस्त pos=n,comp=y
आभरणवत् आभरणवत् pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वत् वत् pos=i