Original

समागम्य महाराज मन्त्रं चक्रूर्विवक्षितम् ।कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति ॥ २ ॥

Segmented

कथम् पाण्डु-सुताः युद्धे जेतव्याः स गणाः इति

Analysis

Word Lemma Parse
कथम् कथम् pos=i
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
जेतव्याः जि pos=va,g=m,c=1,n=p,f=krtya
pos=i
गणाः गण pos=n,g=m,c=1,n=p
इति इति pos=i