Original

ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् ।आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा ॥ १९ ॥

Segmented

ततस् तम् नृप-शार्दूलम् शार्दूल-सम-विक्रमम् आरोहयत् हयम् तूर्णम् भ्राता दुःशासनः तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
शार्दूल शार्दूल pos=n,comp=y
सम सम pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
आरोहयत् आरोहय् pos=v,p=3,n=s,l=lan
हयम् हय pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
तदा तदा pos=i