Original

निष्पपात ततस्तूर्णं पुत्रस्तव विशां पते ।सहितो भ्रातृभिः सर्वैर्देवैरिव शतक्रतुः ॥ १८ ॥

Segmented

निष्पपात ततस् तूर्णम् पुत्रः ते विशाम् पते सहितो भ्रातृभिः सर्वैः देवैः इव शतक्रतुः

Analysis

Word Lemma Parse
निष्पपात निष्पत् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सहितो सहित pos=a,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
देवैः देव pos=n,g=m,c=3,n=p
इव इव pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s