Original

आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिंदम ।ततस्त्वं पुरुषव्याघ्र प्रकरिष्यसि संयुगम् ॥ १७ ॥

Segmented

आगमिष्ये ततः क्षिप्रम् त्वद्-सकाशम् अरिंदम ततस् त्वम् पुरुष-व्याघ्र प्रकरिष्यसि संयुगम्

Analysis

Word Lemma Parse
आगमिष्ये आगम् pos=v,p=1,n=s,l=lrt
ततः ततस् pos=i
क्षिप्रम् क्षिप्रम् pos=i
त्वद् त्वद् pos=n,comp=y
सकाशम् सकाश pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
प्रकरिष्यसि प्रकृ pos=v,p=2,n=s,l=lrt
संयुगम् संयुग pos=n,g=n,c=2,n=s