Original

एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः ।अनुमान्य रणे भीष्ममितोऽहं द्विपदां वरम् ॥ १६ ॥

Segmented

एवम् उक्त्वा ततो राजन् कर्णम् आह जनेश्वरः अनुमान्य रणे भीष्मम् इतो ऽहम् द्विपदाम् वरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
अनुमान्य अनुमानय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
इतो इतस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s