Original

अनुयात्रं यथा सज्जं सर्वं भवति सर्वतः ।दुःशासन तथा क्षिप्रं सर्वमेवोपपादय ॥ १५ ॥

Segmented

अनुयात्रम् यथा सज्जम् सर्वम् भवति सर्वतः दुःशासन तथा क्षिप्रम् सर्वम् एव उपपादय

Analysis

Word Lemma Parse
अनुयात्रम् अनुयात्र pos=n,g=n,c=1,n=s
यथा यथा pos=i
सज्जम् सज्ज pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
सर्वतः सर्वतस् pos=i
दुःशासन दुःशासन pos=n,g=m,c=8,n=s
तथा तथा pos=i
क्षिप्रम् क्षिप्रम् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
उपपादय उपपादय् pos=v,p=2,n=s,l=lot