Original

एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव ।अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः ॥ १४ ॥

Segmented

एवम् उक्तवान् तु कर्णेन पुत्रो दुर्योधनः ते अब्रवीद् भ्रातरम् तत्र दुःशासनम् इदम् वचः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s