Original

अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः ।स कथं पाण्डवान्युद्धे जेष्यते तात संगतान् ॥ ११ ॥

Segmented

अभिमानी रणे भीष्मो नित्यम् च अपि रण-प्रियः स कथम् पाण्डवान् युद्धे जेष्यते तात संगतान्

Analysis

Word Lemma Parse
अभिमानी अभिमानिन् pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
pos=i
अपि अपि pos=i
रण रण pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
जेष्यते जि pos=v,p=3,n=s,l=lrt
तात तात pos=n,g=m,c=8,n=s
संगतान् संगम् pos=va,g=m,c=2,n=p,f=part