Original

पाण्डवेषु दयां राजन्सदा भीष्मः करोति वै ।अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् ॥ १० ॥

Segmented

पाण्डवेषु दयाम् राजन् सदा भीष्मः करोति वै अशक्तः च रणे भीष्मो जेतुम् एतान् महा-रथान्

Analysis

Word Lemma Parse
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
दयाम् दया pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सदा सदा pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
वै वै pos=i
अशक्तः अशक्त pos=a,g=m,c=1,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
जेतुम् जि pos=vi
एतान् एतद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p