Original

संजय उवाच ।ततो दुर्योधनो राजा शकुनिश्चापि सौबलः ।दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः ॥ १ ॥

Segmented

संजय उवाच ततो दुर्योधनो राजा शकुनिः च अपि सौबलः दुःशासनः च पुत्रः ते सूतपुत्रः च दुर्जयः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
pos=i
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s