Original

दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले ।निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम् ॥ ९ ॥

Segmented

दृष्ट्वा हि क्षत्रियाञ् शूराञ् शयानान् धरणी-तले निन्दामि भृशम् आत्मानम् धिग् अस्तु क्षत्र-जीविकाम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
हि हि pos=i
क्षत्रियाञ् क्षत्रिय pos=n,g=m,c=2,n=p
शूराञ् शूर pos=n,g=m,c=2,n=p
शयानान् शी pos=va,g=m,c=2,n=p,f=part
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
निन्दामि निन्द् pos=v,p=1,n=s,l=lat
भृशम् भृशम् pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
क्षत्र क्षत्र pos=n,comp=y
जीविकाम् जीविका pos=n,g=f,c=2,n=s