Original

इदानीं च विजानामि सुकृतं मधुसूदन ।कृतं राज्ञा महाबाहो याचता स्म सुयोधनम् ।राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिः ॥ ८ ॥

Segmented

इदानीम् च विजानामि सु कृतम् मधुसूदन कृतम् राज्ञा महा-बाहो याचता स्म सुयोधनम् राज्य-अर्धम् पञ्च वा ग्रामान् न अकार्षीत् स च दुर्मतिः

Analysis

Word Lemma Parse
इदानीम् इदानीम् pos=i
pos=i
विजानामि विज्ञा pos=v,p=1,n=s,l=lat
सु सु pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
याचता याच् pos=va,g=m,c=3,n=s,f=part
स्म स्म pos=i
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
राज्य राज्य pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
वा वा pos=i
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
pos=i
अकार्षीत् कृ pos=v,p=3,n=s,l=lun
तद् pos=n,g=m,c=1,n=s
pos=i
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s