Original

अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः ।न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा ॥ ७९ ॥

Segmented

अवहारम् ततः कृत्वा सहिताः कुरु-पाण्डवाः न्यविशन्त यथाकालम् गत्वा स्व-शिबिरम् तदा

Analysis

Word Lemma Parse
अवहारम् अवहार pos=n,g=m,c=2,n=s
ततः ततस् pos=i
कृत्वा कृ pos=vi
सहिताः सहित pos=a,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
न्यविशन्त निविश् pos=v,p=3,n=p,l=lan
यथाकालम् यथाकालम् pos=i
गत्वा गम् pos=vi
स्व स्व pos=a,comp=y
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
तदा तदा pos=i