Original

ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः ।घोरे निशामुखे रौद्रे वर्तमाने सुदारुणे ॥ ७८ ॥

Segmented

ततो ऽवहारम् सैन्यानाम् प्रचक्रुः कुरु-पाण्डवाः घोरे निशा-मुखे रौद्रे वर्तमाने सु दारुणे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽवहारम् अवहार pos=n,g=m,c=2,n=s
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
प्रचक्रुः प्रकृ pos=v,p=3,n=p,l=lit
कुरु कुरु pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
घोरे घोर pos=a,g=n,c=7,n=s
निशा निशा pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
रौद्रे रौद्र pos=a,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s