Original

तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत ।रात्रिः समभवद्घोरा नापश्याम ततो रणम् ॥ ७७ ॥

Segmented

तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत रात्रिः समभवद् घोरा न अपश्याम ततो रणम्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
श्रान्तेषु श्रम् pos=va,g=m,c=7,n=p,f=part
भग्नेषु भञ्ज् pos=va,g=m,c=7,n=p,f=part
मृदितेषु मृद् pos=va,g=m,c=7,n=p,f=part
pos=i
भारत भारत pos=n,g=m,c=8,n=s
रात्रिः रात्रि pos=n,g=f,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
घोरा घोर pos=a,g=f,c=1,n=s
pos=i
अपश्याम पश् pos=v,p=1,n=p,l=lan
ततो ततस् pos=i
रणम् रण pos=n,g=m,c=2,n=s