Original

एवमेते महासेने मृदिते तत्र भारत ।परस्परं समासाद्य तव तेषां च संयुगे ॥ ७६ ॥

Segmented

एवम् एते महा-सेने मृदिते तत्र भारत परस्परम् समासाद्य तव तेषाम् च संयुगे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एते एतद् pos=n,g=f,c=1,n=d
महा महत् pos=a,comp=y
सेने सेना pos=n,g=f,c=1,n=d
मृदिते मृद् pos=va,g=f,c=1,n=d,f=part
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s