Original

अपविद्धैर्महाराज सुवर्णोज्ज्वलकुण्डलैः ।ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा ॥ ७५ ॥

Segmented

अपविद्धैः महा-राज सुवर्ण-उज्ज्वल-कुण्डलैः ग्रह-नक्षत्र-शबली द्यौः इव आसीत् वसुंधरा

Analysis

Word Lemma Parse
अपविद्धैः अपव्यध् pos=va,g=n,c=3,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सुवर्ण सुवर्ण pos=n,comp=y
उज्ज्वल उज्ज्वल pos=a,comp=y
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p
ग्रह ग्रह pos=n,comp=y
नक्षत्र नक्षत्र pos=n,comp=y
शबली शबल pos=a,g=f,c=1,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
इव इव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s