Original

नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः ।छत्रैस्तथापविद्धैश्च चामरव्यजनैरपि ॥ ७३ ॥

Segmented

नरेन्द्र-चूडामणि विचित्रैः च महाधनैः छत्रैः तथा अपविद्धैः च चामर-व्यजनैः अपि

Analysis

Word Lemma Parse
नरेन्द्र नरेन्द्र pos=n,comp=y
चूडामणि चूडामणि pos=n,g=m,c=3,n=p
विचित्रैः विचित्र pos=a,g=m,c=3,n=p
pos=i
महाधनैः महाधन pos=a,g=m,c=3,n=p
छत्रैः छत्त्र pos=n,g=n,c=3,n=p
तथा तथा pos=i
अपविद्धैः अपव्यध् pos=va,g=n,c=3,n=p,f=part
pos=i
चामर चामर pos=n,comp=y
व्यजनैः व्यजन pos=n,g=n,c=3,n=p
अपि अपि pos=i