Original

विचित्रैरर्धचन्द्रैश्च जातरूपपरिष्कृतैः ।अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा ॥ ७२ ॥

Segmented

विचित्रैः अर्धचन्द्रैः च जातरूप-परिष्कृतैः अश्व-आस्तर-परिस्तोमैः राङ्कवैः मृदितैः तथा

Analysis

Word Lemma Parse
विचित्रैः विचित्र pos=a,g=m,c=3,n=p
अर्धचन्द्रैः अर्धचन्द्र pos=n,g=m,c=3,n=p
pos=i
जातरूप जातरूप pos=n,comp=y
परिष्कृतैः परिष्कृ pos=va,g=m,c=3,n=p,f=part
अश्व अश्व pos=n,comp=y
आस्तर आस्तर pos=n,comp=y
परिस्तोमैः परिस्तोम pos=n,g=m,c=3,n=p
राङ्कवैः राङ्कव pos=n,g=m,c=3,n=p
मृदितैः मृद् pos=va,g=m,c=3,n=p,f=part
तथा तथा pos=i