Original

प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः ।उष्णीषैश्च तथा छिन्नैः प्रविद्धैश्च ततस्ततः ॥ ७१ ॥

Segmented

प्रासैः च विमलैः तीक्ष्णैः विमलाभिः तथा ऋष्टिभिः उष्णीषैः च तथा छिन्नैः प्रविद्धैः च ततस् ततस्

Analysis

Word Lemma Parse
प्रासैः प्रास pos=n,g=m,c=3,n=p
pos=i
विमलैः विमल pos=a,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
विमलाभिः विमल pos=a,g=f,c=3,n=p
तथा तथा pos=i
ऋष्टिभिः ऋष्टि pos=n,g=f,c=3,n=p
उष्णीषैः उष्णीष pos=n,g=m,c=3,n=p
pos=i
तथा तथा pos=i
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
प्रविद्धैः प्रव्यध् pos=va,g=m,c=3,n=p,f=part
pos=i
ततस् ततस् pos=i
ततस् ततस् pos=i