Original

अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः ।सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा ॥ ७० ॥

Segmented

अश्वानाम् रेणु-कपिलैः रुक्म-छन्नैः उरश्छदैः सादिनाम् च भुजैः छिन्नैः पतितैः स अङ्गदैः तथा

Analysis

Word Lemma Parse
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
रेणु रेणु pos=n,comp=y
कपिलैः कपिल pos=a,g=m,c=3,n=p
रुक्म रुक्म pos=n,comp=y
छन्नैः छद् pos=va,g=m,c=3,n=p,f=part
उरश्छदैः उरश्छद pos=n,g=m,c=3,n=p
सादिनाम् सादिन् pos=n,g=m,c=6,n=p
pos=i
भुजैः भुज pos=n,g=m,c=3,n=p
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
pos=i
अङ्गदैः अङ्गद pos=n,g=m,c=3,n=p
तथा तथा pos=i