Original

ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च ।यन्त्रैश्च बहुधा छिन्नैस्तोमरैश्च सकम्पनैः ॥ ६९ ॥

Segmented

ग्रैवेयैः चित्र-रूपैः च रुक्म-कक्ष्याभिः एव च यन्त्रैः च बहुधा छिन्नैः तोमरैः च स कम्पनैः

Analysis

Word Lemma Parse
ग्रैवेयैः ग्रैवेय pos=n,g=m,c=3,n=p
चित्र चित्र pos=a,comp=y
रूपैः रूप pos=n,g=m,c=3,n=p
pos=i
रुक्म रुक्म pos=n,comp=y
कक्ष्याभिः कक्ष्या pos=n,g=f,c=3,n=p
एव एव pos=i
pos=i
यन्त्रैः यन्त्र pos=n,g=n,c=3,n=p
pos=i
बहुधा बहुधा pos=i
छिन्नैः छिद् pos=va,g=n,c=3,n=p,f=part
तोमरैः तोमर pos=n,g=m,c=3,n=p
pos=i
pos=i
कम्पनैः कम्पन pos=n,g=m,c=3,n=p