Original

नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम् ।वैडूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः ॥ ६७ ॥

Segmented

नाना रागैः कम्बलैः च परिस्तोमैः च दन्तिनाम् वैडूर्य-मणि-दण्डैः च पतितैः अङ्कुशैः शुभैः

Analysis

Word Lemma Parse
नाना नाना pos=i
रागैः राग pos=n,g=n,c=3,n=p
कम्बलैः कम्बल pos=n,g=n,c=3,n=p
pos=i
परिस्तोमैः परिस्तोम pos=n,g=m,c=3,n=p
pos=i
दन्तिनाम् दन्तिन् pos=n,g=m,c=6,n=p
वैडूर्य वैडूर्य pos=n,comp=y
मणि मणि pos=n,comp=y
दण्डैः दण्ड pos=n,g=m,c=3,n=p
pos=i
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
अङ्कुशैः अङ्कुश pos=n,g=m,c=3,n=p
शुभैः शुभ pos=a,g=m,c=3,n=p