Original

दन्तिभिश्चापरैस्तत्र सप्रासैर्गाढवेदनैः ।करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ।विबभौ तद्रणस्थानं धम्यमानैरिवाचलैः ॥ ६६ ॥

Segmented

दन्तिन् च अपरैः तत्र स प्रासैः गाढ-वेदना करैः शब्दम् विमुञ्चद्भिः शीकरम् च मुहुः मुहुः विबभौ तद् रण-स्थानम् धम्यमानैः इव अचलैः

Analysis

Word Lemma Parse
दन्तिन् दन्तिन् pos=n,g=m,c=3,n=p
pos=i
अपरैः अपर pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
pos=i
प्रासैः प्रास pos=n,g=m,c=3,n=p
गाढ गाढ pos=a,comp=y
वेदना वेदना pos=n,g=m,c=3,n=p
करैः कर pos=n,g=m,c=3,n=p
शब्दम् शब्द pos=n,g=m,c=2,n=s
विमुञ्चद्भिः विमुच् pos=va,g=m,c=3,n=p,f=part
शीकरम् शीकर pos=n,g=m,c=2,n=s
pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
विबभौ विभा pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=1,n=s
रण रण pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
धम्यमानैः धम् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
अचलैः अचल pos=n,g=m,c=3,n=p