Original

स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही ।नानारूपैरलंकारैः प्रमदेवाभ्यलंकृता ॥ ६५ ॥

Segmented

स्रस्त-हस्तैः च मातङ्गैः शयानैः विबभौ मही नाना रूपैः अलंकारैः प्रमदा इव अभ्यलंकृता

Analysis

Word Lemma Parse
स्रस्त स्रंस् pos=va,comp=y,f=part
हस्तैः हस्त pos=n,g=m,c=3,n=p
pos=i
मातङ्गैः मातंग pos=n,g=m,c=3,n=p
शयानैः शी pos=va,g=m,c=3,n=p,f=part
विबभौ विभा pos=v,p=3,n=s,l=lit
मही मही pos=n,g=f,c=1,n=s
नाना नाना pos=i
रूपैः रूप pos=n,g=m,c=3,n=p
अलंकारैः अलंकार pos=n,g=m,c=3,n=p
प्रमदा प्रमदा pos=n,g=f,c=1,n=s
इव इव pos=i
अभ्यलंकृता अभ्यलंकृ pos=va,g=f,c=1,n=s,f=part