Original

अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि ।प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ॥ ६४ ॥

Segmented

अनुकर्षैः पताकाभिः उपासङ्गैः ध्वजैः अपि प्रवीराणाम् महाशङ्खैः विप्रकीर्णैः च पाण्डुरैः

Analysis

Word Lemma Parse
अनुकर्षैः अनुकर्ष pos=n,g=m,c=3,n=p
पताकाभिः पताका pos=n,g=f,c=3,n=p
उपासङ्गैः उपासङ्ग pos=n,g=m,c=3,n=p
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
अपि अपि pos=i
प्रवीराणाम् प्रवीर pos=n,g=m,c=6,n=p
महाशङ्खैः महाशङ्ख pos=n,g=m,c=3,n=p
विप्रकीर्णैः विप्रकृ pos=va,g=m,c=3,n=p,f=part
pos=i
पाण्डुरैः पाण्डुर pos=a,g=m,c=3,n=p