Original

रथैश्च बहुभिर्भग्नैः किङ्किणीजालमालिभिः ।वाजिभिश्च हतैः कीर्णैः स्रस्तजिह्वैः सशोणितैः ॥ ६३ ॥

Segmented

रथैः च बहुभिः भग्नैः किङ्किणी-जाल-मालिन् वाजिभिः च हतैः कीर्णैः स्रस्त-जिह्वा स शोणितैः

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
भग्नैः भञ्ज् pos=va,g=m,c=3,n=p,f=part
किङ्किणी किङ्किणी pos=n,comp=y
जाल जाल pos=n,comp=y
मालिन् मालिन् pos=a,g=m,c=3,n=p
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
pos=i
हतैः हन् pos=va,g=m,c=3,n=p,f=part
कीर्णैः कृ pos=va,g=m,c=3,n=p,f=part
स्रस्त स्रंस् pos=va,comp=y,f=part
जिह्वा जिह्वा pos=n,g=m,c=3,n=p
pos=i
शोणितैः शोणित pos=n,g=m,c=3,n=p