Original

विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः ।विप्रकीर्णैः शरैश्चापि रुक्मपुङ्खैः समन्ततः ॥ ६२ ॥

Segmented

विप्रविद्धैः कलापैः च पतितैः च शरासनैः विप्रकीर्णैः शरैः च अपि रुक्म-पुङ्खैः समन्ततः

Analysis

Word Lemma Parse
विप्रविद्धैः विप्रव्यध् pos=va,g=m,c=3,n=p,f=part
कलापैः कलाप pos=n,g=m,c=3,n=p
pos=i
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
pos=i
शरासनैः शरासन pos=n,g=m,c=3,n=p
विप्रकीर्णैः विप्रकृ pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i