Original

कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः ।रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः ॥ ६१ ॥

Segmented

कवचैः शोणित-आदिग्धैः विप्रकीर्णैः च काञ्चनैः रराज सु भृशम् भूमिः शान्त-अर्चिभिः इव अनलैः

Analysis

Word Lemma Parse
कवचैः कवच pos=n,g=n,c=3,n=p
शोणित शोणित pos=n,comp=y
आदिग्धैः आदिह् pos=va,g=n,c=3,n=p,f=part
विप्रकीर्णैः विप्रकृ pos=va,g=n,c=3,n=p,f=part
pos=i
काञ्चनैः काञ्चन pos=a,g=n,c=3,n=p
रराज राज् pos=v,p=3,n=s,l=lit
सु सु pos=i
भृशम् भृशम् pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
शान्त शम् pos=va,comp=y,f=part
अर्चिभिः अर्चि pos=n,g=m,c=3,n=p
इव इव pos=i
अनलैः अनल pos=n,g=m,c=3,n=p