Original

बद्धचूडामणिधरैः शिरोभिश्च सकुण्डलैः ।पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ॥ ६० ॥

Segmented

बद्ध-चूडामणि-धरैः शिरोभिः च स कुण्डलैः पतितैः वृषभ-अक्षानाम् बभौ भारत मेदिनी

Analysis

Word Lemma Parse
बद्ध बन्ध् pos=va,comp=y,f=part
चूडामणि चूडामणि pos=n,comp=y
धरैः धर pos=a,g=n,c=3,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
pos=i
pos=i
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p
पतितैः पत् pos=va,g=n,c=3,n=p,f=part
वृषभ वृषभ pos=n,comp=y
अक्षानाम् अक्ष pos=n,g=m,c=6,n=p
बभौ भा pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
मेदिनी मेदिनी pos=n,g=f,c=1,n=s