Original

अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम् ।किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ॥ ६ ॥

Segmented

अधनस्य मृतम् श्रेयो न च ज्ञाति-वधात् धनम् किम् नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन् समागतान्

Analysis

Word Lemma Parse
अधनस्य अधन pos=a,g=m,c=6,n=s
मृतम् मृत pos=n,g=n,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
pos=i
pos=i
ज्ञाति ज्ञाति pos=n,comp=y
वधात् वध pos=n,g=m,c=5,n=s
धनम् धन pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
प्राप्स्यामहे प्राप् pos=v,p=1,n=p,l=lrt
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
हत्वा हन् pos=vi
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part