Original

सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः ।हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥ ५९ ॥

Segmented

स तलत्रैः स केयूरैः बाहुभिः चन्दन-उक्षितैः हस्ति-हस्त-उपमैः छिन्नैः ऊरुभिः च तरस्विनाम्

Analysis

Word Lemma Parse
pos=i
तलत्रैः तलत्र pos=n,g=m,c=3,n=p
pos=i
केयूरैः केयूर pos=n,g=m,c=3,n=p
बाहुभिः बाहु pos=n,g=m,c=3,n=p
चन्दन चन्दन pos=n,comp=y
उक्षितैः उक्ष् pos=va,g=m,c=3,n=p,f=part
हस्ति हस्तिन् pos=n,comp=y
हस्त हस्त pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
ऊरुभिः ऊरु pos=n,g=m,c=3,n=p
pos=i
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p