Original

समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः ।निस्त्रिंशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः ॥ ५६ ॥

Segmented

समरे पतितैः च एव शक्ति-ऋष्टि-शर-तोमरैः निस्त्रिंशैः पट्टिशैः प्रासैः अयस्कुन्तैः

Analysis

Word Lemma Parse
समरे समर pos=n,g=n,c=7,n=s
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
pos=i
एव एव pos=i
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
शर शर pos=n,comp=y
तोमरैः तोमर pos=n,g=m,c=3,n=p
निस्त्रिंशैः निस्त्रिंश pos=n,g=m,c=3,n=p
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
प्रासैः प्रास pos=n,g=m,c=3,n=p
अयस्कुन्तैः परश्वध pos=n,g=m,c=3,n=p