Original

तथैवाश्वनृनागानां शरीरैराबभौ तदा ।संछन्ना वसुधा राजन्पर्वतैरिव सर्वतः ॥ ५५ ॥

Segmented

तथा एव अश्व-नृ-नागानाम् शरीरैः आबभौ तदा संछन्ना वसुधा राजन् पर्वतैः इव सर्वतः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अश्व अश्व pos=n,comp=y
नृ नृ pos=n,comp=y
नागानाम् नाग pos=n,g=m,c=6,n=p
शरीरैः शरीर pos=n,g=n,c=3,n=p
आबभौ आभा pos=v,p=3,n=s,l=lit
तदा तदा pos=i
संछन्ना संछद् pos=va,g=f,c=1,n=s,f=part
वसुधा वसुधा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
इव इव pos=i
सर्वतः सर्वतस् pos=i