Original

गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः ।गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ॥ ५४ ॥

Segmented

गदा-विमथितैः गात्रैः मुसलैः भिन्न-मस्तकाः गज-वाजि-रथ-क्षुण्णाः शेरते स्म नराः क्षितौ

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
विमथितैः विमथ् pos=va,g=n,c=3,n=p,f=part
गात्रैः गात्र pos=n,g=n,c=3,n=p
मुसलैः मुसल pos=n,g=m,c=3,n=p
भिन्न भिद् pos=va,comp=y,f=part
मस्तकाः मस्तक pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
क्षुण्णाः क्षुद् pos=va,g=m,c=1,n=p,f=part
शेरते शी pos=v,p=3,n=p,l=lat
स्म स्म pos=i
नराः नर pos=n,g=m,c=1,n=p
क्षितौ क्षिति pos=n,g=f,c=7,n=s