Original

नानाविधानि शस्त्राणि विसृज्य पतिता नराः ।जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः ॥ ५३ ॥

Segmented

नानाविधानि शस्त्राणि विसृज्य पतिता नराः जीवन्त इव दृश्यन्ते गत-सत्त्वाः महा-रथाः

Analysis

Word Lemma Parse
नानाविधानि नानाविध pos=a,g=n,c=2,n=p
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
विसृज्य विसृज् pos=vi
पतिता पत् pos=va,g=m,c=1,n=p,f=part
नराः नर pos=n,g=m,c=1,n=p
जीवन्त जीव् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
गत गम् pos=va,comp=y,f=part
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p