Original

अपकृत्ताश्च पतिता मुसलानि गुरूणि च ।परिघान्पट्टिशांश्चैव भिण्डिपालांश्च मारिष ॥ ५१ ॥

Segmented

अपकृत्ताः च पतिता मुसलानि गुरूणि च परिघान् पट्टिशान् च एव भिन्दिपालान् च मारिष

Analysis

Word Lemma Parse
अपकृत्ताः अपकृत् pos=va,g=f,c=2,n=p,f=part
pos=i
पतिता पत् pos=va,g=f,c=2,n=p,f=part
मुसलानि मुसल pos=n,g=n,c=2,n=p
गुरूणि गुरु pos=a,g=n,c=2,n=p
pos=i
परिघान् परिघ pos=n,g=m,c=2,n=p
पट्टिशान् पट्टिश pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
भिन्दिपालान् भिन्दिपाल pos=n,g=m,c=2,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s