Original

सुवर्णविकृतप्रासान्पट्टिशान्हेमभूषितान् ।जातरूपमयाश्चर्ष्टीः शक्त्यश्च कनकोज्ज्वलाः ॥ ५० ॥

Segmented

सुवर्ण-विकृत-प्रासान् पट्टिशान् हेम-भूषितान् जातरूप-मयीः च ऋष्टीः शक्तयः च कनक-उज्ज्वल

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
विकृत विकृ pos=va,comp=y,f=part
प्रासान् प्रास pos=n,g=m,c=2,n=p
पट्टिशान् पट्टिश pos=n,g=m,c=2,n=p
हेम हेमन् pos=n,comp=y
भूषितान् भूषय् pos=va,g=m,c=2,n=p,f=part
जातरूप जातरूप pos=n,comp=y
मयीः मय pos=a,g=f,c=2,n=p
pos=i
ऋष्टीः ऋष्टि pos=n,g=f,c=2,n=p
शक्तयः शक्ति pos=n,g=f,c=1,n=p
pos=i
कनक कनक pos=n,comp=y
उज्ज्वल उज्ज्वल pos=a,g=f,c=1,n=p