Original

अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम् ।धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः ॥ ५ ॥

Segmented

अर्थ-हेतोः नर-श्रेष्ठ क्रियते कर्म कुत्सितम् धिग् अर्थान् यत् कृते हि एवम् क्रियते ज्ञाति-संक्षयः

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=1,n=s
कुत्सितम् कुत्सय् pos=va,g=n,c=1,n=s,f=part
धिग् धिक् pos=i
अर्थान् अर्थ pos=n,g=m,c=2,n=p
यत् यत् pos=i
कृते कृते pos=i
हि हि pos=i
एवम् एवम् pos=i
क्रियते कृ pos=v,p=3,n=s,l=lat
ज्ञाति ज्ञाति pos=n,comp=y
संक्षयः संक्षय pos=n,g=m,c=1,n=s