Original

हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् ।चर्माणि चापविद्धानि रुक्मपृष्ठानि धन्विनाम् ॥ ४९ ॥

Segmented

हस्ति-दन्त-त्सरून् खड्गाञ् जातरूप-परिष्कृतान् चर्माणि च अपविद्धानि रुक्म-पृष्ठानि धन्विनाम्

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
दन्त दन्त pos=n,comp=y
त्सरून् त्सरु pos=n,g=m,c=2,n=p
खड्गाञ् खड्ग pos=n,g=m,c=2,n=p
जातरूप जातरूप pos=n,comp=y
परिष्कृतान् परिष्कृ pos=va,g=m,c=2,n=p,f=part
चर्माणि चर्मन् pos=n,g=n,c=2,n=p
pos=i
अपविद्धानि अपव्यध् pos=va,g=n,c=2,n=p,f=part
रुक्म रुक्म pos=n,comp=y
पृष्ठानि पृष्ठ pos=n,g=n,c=2,n=p
धन्विनाम् धन्विन् pos=n,g=m,c=6,n=p