Original

जातरूपमयैः पुङ्खै राजतैश्च शिताः शराः ।तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ॥ ४८ ॥

Segmented

जातरूप-मयैः पुङ्खै राजतैः च शिताः शराः तैल-धौताः व्यराजन्त निर्मुक्त-भुजग-उपमाः

Analysis

Word Lemma Parse
जातरूप जातरूप pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
पुङ्खै पुङ्ख pos=n,g=m,c=3,n=p
राजतैः राजत pos=a,g=m,c=3,n=p
pos=i
शिताः शा pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p
तैल तैल pos=n,comp=y
धौताः धाव् pos=va,g=m,c=1,n=p,f=part
व्यराजन्त विराज् pos=v,p=3,n=p,l=lan
निर्मुक्त निर्मुच् pos=va,comp=y,f=part
भुजग भुजग pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p