Original

बाहुभिश्च तलैश्चैव निस्त्रिंशैश्च सुसंशितैः ।विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ॥ ४५ ॥

Segmented

बाहुभिः च तलैः च एव निस्त्रिंशैः च सु संशितैः विवरम् प्राप्य च अन्योन्यम् अनयन् यम-सादनम्

Analysis

Word Lemma Parse
बाहुभिः बाहु pos=n,g=m,c=3,n=p
pos=i
तलैः तल pos=n,g=n,c=3,n=p
pos=i
एव एव pos=i
निस्त्रिंशैः निस्त्रिंश pos=n,g=m,c=3,n=p
pos=i
सु सु pos=i
संशितैः संशा pos=va,g=m,c=3,n=p,f=part
विवरम् विवर pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अनयन् नी pos=v,p=3,n=p,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s