Original

तत्राक्रन्दो महानासीत्तव तेषां च भारत ।निघ्नतां भृशमन्योन्यं कुर्वतां कर्म दुष्करम् ॥ ४३ ॥

Segmented

तत्र आक्रन्दः महान् आसीत् तव तेषाम् च भारत निघ्नताम् भृशम् अन्योन्यम् कुर्वताम् कर्म दुष्करम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आक्रन्दः आक्रन्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
निघ्नताम् निहन् pos=va,g=m,c=6,n=p,f=part
भृशम् भृशम् pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
कुर्वताम् कृ pos=va,g=m,c=6,n=p,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s