Original

धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् ।तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ॥ ४२ ॥

Segmented

धृष्टद्युम्न-मुखाः तु अन्ये तव सैन्यम् अयोधयन् तथा एव तावकाः सर्वे पाण्डु-सैन्यम् अयोधयन्

Analysis

Word Lemma Parse
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अयोधयन् योधय् pos=v,p=3,n=p,l=lan
तथा तथा pos=i
एव एव pos=i
तावकाः तावक pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अयोधयन् योधय् pos=v,p=3,n=p,l=lan