Original

व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा ।साधु साध्विति सैन्यानां प्रणादोऽभूद्विशां पते ॥ ४१ ॥

Segmented

व्यंसितम् वीक्ष्य निस्त्रिंशम् सौभद्रेण रणे तदा साधु साधु इति सैन्यानाम् प्रणादो ऽभूद् विशाम् पते

Analysis

Word Lemma Parse
व्यंसितम् व्यंसय् pos=va,g=m,c=2,n=s,f=part
वीक्ष्य वीक्ष् pos=vi
निस्त्रिंशम् निस्त्रिंश pos=n,g=m,c=2,n=s
सौभद्रेण सौभद्र pos=n,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
तदा तदा pos=i
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
प्रणादो प्रणाद pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s