Original

आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः ।लाघवाद्व्यंसयामास सौभद्रः परवीरहा ॥ ४० ॥

Segmented

आपतन्तम् तु निस्त्रिंशम् युद्ध-मार्ग-विशारदः लाघवाद् व्यंसयामास सौभद्रः पर-वीर-हा

Analysis

Word Lemma Parse
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
निस्त्रिंशम् निस्त्रिंश pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
लाघवाद् लाघव pos=n,g=n,c=5,n=s
व्यंसयामास व्यंसय् pos=v,p=3,n=s,l=lit
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s