Original

अवध्या बहवो वीराः संग्रामे मधुसूदन ।निहताः कौरवैः संख्ये तथास्माभिश्च ते हताः ॥ ४ ॥

Segmented

अवध्या बहवो वीराः संग्रामे मधुसूदन निहताः कौरवैः संख्ये तथा अस्माभिः च ते हताः

Analysis

Word Lemma Parse
अवध्या अवध्य pos=a,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
संग्रामे संग्राम pos=n,g=m,c=7,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
कौरवैः कौरव pos=n,g=m,c=3,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
तथा तथा pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part