Original

असिं चिक्षेप समरे सौभद्रस्य महात्मनः ।आरुरोह रथं चैव हार्दिक्यस्य महात्मनः ॥ ३९ ॥

Segmented

असिम् चिक्षेप समरे सौभद्रस्य महात्मनः आरुरोह रथम् च एव हार्दिक्यस्य महात्मनः

Analysis

Word Lemma Parse
असिम् असि pos=n,g=m,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
सौभद्रस्य सौभद्र pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
हार्दिक्यस्य हार्दिक्य pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s